Declension table of ?suvedana

Deva

NeuterSingularDualPlural
Nominativesuvedanam suvedane suvedanāni
Vocativesuvedana suvedane suvedanāni
Accusativesuvedanam suvedane suvedanāni
Instrumentalsuvedanena suvedanābhyām suvedanaiḥ
Dativesuvedanāya suvedanābhyām suvedanebhyaḥ
Ablativesuvedanāt suvedanābhyām suvedanebhyaḥ
Genitivesuvedanasya suvedanayoḥ suvedanānām
Locativesuvedane suvedanayoḥ suvedaneṣu

Compound suvedana -

Adverb -suvedanam -suvedanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria