Declension table of ?suveṣadhara

Deva

NeuterSingularDualPlural
Nominativesuveṣadharam suveṣadhare suveṣadharāṇi
Vocativesuveṣadhara suveṣadhare suveṣadharāṇi
Accusativesuveṣadharam suveṣadhare suveṣadharāṇi
Instrumentalsuveṣadhareṇa suveṣadharābhyām suveṣadharaiḥ
Dativesuveṣadharāya suveṣadharābhyām suveṣadharebhyaḥ
Ablativesuveṣadharāt suveṣadharābhyām suveṣadharebhyaḥ
Genitivesuveṣadharasya suveṣadharayoḥ suveṣadharāṇām
Locativesuveṣadhare suveṣadharayoḥ suveṣadhareṣu

Compound suveṣadhara -

Adverb -suveṣadharam -suveṣadharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria