Declension table of ?suveṣa

Deva

NeuterSingularDualPlural
Nominativesuveṣam suveṣe suveṣāṇi
Vocativesuveṣa suveṣe suveṣāṇi
Accusativesuveṣam suveṣe suveṣāṇi
Instrumentalsuveṣeṇa suveṣābhyām suveṣaiḥ
Dativesuveṣāya suveṣābhyām suveṣebhyaḥ
Ablativesuveṣāt suveṣābhyām suveṣebhyaḥ
Genitivesuveṣasya suveṣayoḥ suveṣāṇām
Locativesuveṣe suveṣayoḥ suveṣeṣu

Compound suveṣa -

Adverb -suveṣam -suveṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria