Declension table of ?suvatī

Deva

FeminineSingularDualPlural
Nominativesuvatī suvatyau suvatyaḥ
Vocativesuvati suvatyau suvatyaḥ
Accusativesuvatīm suvatyau suvatīḥ
Instrumentalsuvatyā suvatībhyām suvatībhiḥ
Dativesuvatyai suvatībhyām suvatībhyaḥ
Ablativesuvatyāḥ suvatībhyām suvatībhyaḥ
Genitivesuvatyāḥ suvatyoḥ suvatīnām
Locativesuvatyām suvatyoḥ suvatīṣu

Compound suvati - suvatī -

Adverb -suvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria