सुबन्तावली ?सुवस्तुसम्पद्

Roma

पुमान्एकद्विबहु
प्रथमासुवस्तुसम्पात् सुवस्तुसम्पादौ सुवस्तुसम्पादः
सम्बोधनम्सुवस्तुसम्पात् सुवस्तुसम्पादौ सुवस्तुसम्पादः
द्वितीयासुवस्तुसम्पादम् सुवस्तुसम्पादौ सुवस्तुसम्पादः
तृतीयासुवस्तुसम्पदा सुवस्तुसम्पाद्भ्याम् सुवस्तुसम्पाद्भिः
चतुर्थीसुवस्तुसम्पदे सुवस्तुसम्पाद्भ्याम् सुवस्तुसम्पाद्भ्यः
पञ्चमीसुवस्तुसम्पदः सुवस्तुसम्पाद्भ्याम् सुवस्तुसम्पाद्भ्यः
षष्ठीसुवस्तुसम्पदः सुवस्तुसम्पादोः सुवस्तुसम्पादाम्
सप्तमीसुवस्तुसम्पदि सुवस्तुसम्पादोः सुवस्तुसम्पात्सु

समास सुवस्तुसम्पत्

अव्यय ॰सुवस्तुसम्पत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria