Declension table of ?suvarvat

Deva

NeuterSingularDualPlural
Nominativesuvarvat suvarvantī suvarvatī suvarvanti
Vocativesuvarvat suvarvantī suvarvatī suvarvanti
Accusativesuvarvat suvarvantī suvarvatī suvarvanti
Instrumentalsuvarvatā suvarvadbhyām suvarvadbhiḥ
Dativesuvarvate suvarvadbhyām suvarvadbhyaḥ
Ablativesuvarvataḥ suvarvadbhyām suvarvadbhyaḥ
Genitivesuvarvataḥ suvarvatoḥ suvarvatām
Locativesuvarvati suvarvatoḥ suvarvatsu

Adverb -suvarvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria