Declension table of ?suvargakāmā

Deva

FeminineSingularDualPlural
Nominativesuvargakāmā suvargakāme suvargakāmāḥ
Vocativesuvargakāme suvargakāme suvargakāmāḥ
Accusativesuvargakāmām suvargakāme suvargakāmāḥ
Instrumentalsuvargakāmayā suvargakāmābhyām suvargakāmābhiḥ
Dativesuvargakāmāyai suvargakāmābhyām suvargakāmābhyaḥ
Ablativesuvargakāmāyāḥ suvargakāmābhyām suvargakāmābhyaḥ
Genitivesuvargakāmāyāḥ suvargakāmayoḥ suvargakāmāṇām
Locativesuvargakāmāyām suvargakāmayoḥ suvargakāmāsu

Adverb -suvargakāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria