Declension table of ?suvargakāma

Deva

MasculineSingularDualPlural
Nominativesuvargakāmaḥ suvargakāmau suvargakāmāḥ
Vocativesuvargakāma suvargakāmau suvargakāmāḥ
Accusativesuvargakāmam suvargakāmau suvargakāmān
Instrumentalsuvargakāmeṇa suvargakāmābhyām suvargakāmaiḥ suvargakāmebhiḥ
Dativesuvargakāmāya suvargakāmābhyām suvargakāmebhyaḥ
Ablativesuvargakāmāt suvargakāmābhyām suvargakāmebhyaḥ
Genitivesuvargakāmasya suvargakāmayoḥ suvargakāmāṇām
Locativesuvargakāme suvargakāmayoḥ suvargakāmeṣu

Compound suvargakāma -

Adverb -suvargakāmam -suvargakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria