Declension table of ?suvarṇī

Deva

FeminineSingularDualPlural
Nominativesuvarṇī suvarṇyau suvarṇyaḥ
Vocativesuvarṇi suvarṇyau suvarṇyaḥ
Accusativesuvarṇīm suvarṇyau suvarṇīḥ
Instrumentalsuvarṇyā suvarṇībhyām suvarṇībhiḥ
Dativesuvarṇyai suvarṇībhyām suvarṇībhyaḥ
Ablativesuvarṇyāḥ suvarṇībhyām suvarṇībhyaḥ
Genitivesuvarṇyāḥ suvarṇyoḥ suvarṇīnām
Locativesuvarṇyām suvarṇyoḥ suvarṇīṣu

Compound suvarṇi - suvarṇī -

Adverb -suvarṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria