Declension table of ?suvarṇaśileśvaratīrthaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | suvarṇaśileśvaratīrtham | suvarṇaśileśvaratīrthe | suvarṇaśileśvaratīrthāni |
Vocative | suvarṇaśileśvaratīrtha | suvarṇaśileśvaratīrthe | suvarṇaśileśvaratīrthāni |
Accusative | suvarṇaśileśvaratīrtham | suvarṇaśileśvaratīrthe | suvarṇaśileśvaratīrthāni |
Instrumental | suvarṇaśileśvaratīrthena | suvarṇaśileśvaratīrthābhyām | suvarṇaśileśvaratīrthaiḥ |
Dative | suvarṇaśileśvaratīrthāya | suvarṇaśileśvaratīrthābhyām | suvarṇaśileśvaratīrthebhyaḥ |
Ablative | suvarṇaśileśvaratīrthāt | suvarṇaśileśvaratīrthābhyām | suvarṇaśileśvaratīrthebhyaḥ |
Genitive | suvarṇaśileśvaratīrthasya | suvarṇaśileśvaratīrthayoḥ | suvarṇaśileśvaratīrthānām |
Locative | suvarṇaśileśvaratīrthe | suvarṇaśileśvaratīrthayoḥ | suvarṇaśileśvaratīrtheṣu |