Declension table of ?suvarṇaśakaṭikā

Deva

FeminineSingularDualPlural
Nominativesuvarṇaśakaṭikā suvarṇaśakaṭike suvarṇaśakaṭikāḥ
Vocativesuvarṇaśakaṭike suvarṇaśakaṭike suvarṇaśakaṭikāḥ
Accusativesuvarṇaśakaṭikām suvarṇaśakaṭike suvarṇaśakaṭikāḥ
Instrumentalsuvarṇaśakaṭikayā suvarṇaśakaṭikābhyām suvarṇaśakaṭikābhiḥ
Dativesuvarṇaśakaṭikāyai suvarṇaśakaṭikābhyām suvarṇaśakaṭikābhyaḥ
Ablativesuvarṇaśakaṭikāyāḥ suvarṇaśakaṭikābhyām suvarṇaśakaṭikābhyaḥ
Genitivesuvarṇaśakaṭikāyāḥ suvarṇaśakaṭikayoḥ suvarṇaśakaṭikānām
Locativesuvarṇaśakaṭikāyām suvarṇaśakaṭikayoḥ suvarṇaśakaṭikāsu

Adverb -suvarṇaśakaṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria