Declension table of ?suvarṇayūthikā

Deva

FeminineSingularDualPlural
Nominativesuvarṇayūthikā suvarṇayūthike suvarṇayūthikāḥ
Vocativesuvarṇayūthike suvarṇayūthike suvarṇayūthikāḥ
Accusativesuvarṇayūthikām suvarṇayūthike suvarṇayūthikāḥ
Instrumentalsuvarṇayūthikayā suvarṇayūthikābhyām suvarṇayūthikābhiḥ
Dativesuvarṇayūthikāyai suvarṇayūthikābhyām suvarṇayūthikābhyaḥ
Ablativesuvarṇayūthikāyāḥ suvarṇayūthikābhyām suvarṇayūthikābhyaḥ
Genitivesuvarṇayūthikāyāḥ suvarṇayūthikayoḥ suvarṇayūthikānām
Locativesuvarṇayūthikāyām suvarṇayūthikayoḥ suvarṇayūthikāsu

Adverb -suvarṇayūthikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria