Declension table of suvarṇavat

Deva

NeuterSingularDualPlural
Nominativesuvarṇavat suvarṇavantī suvarṇavatī suvarṇavanti
Vocativesuvarṇavat suvarṇavantī suvarṇavatī suvarṇavanti
Accusativesuvarṇavat suvarṇavantī suvarṇavatī suvarṇavanti
Instrumentalsuvarṇavatā suvarṇavadbhyām suvarṇavadbhiḥ
Dativesuvarṇavate suvarṇavadbhyām suvarṇavadbhyaḥ
Ablativesuvarṇavataḥ suvarṇavadbhyām suvarṇavadbhyaḥ
Genitivesuvarṇavataḥ suvarṇavatoḥ suvarṇavatām
Locativesuvarṇavati suvarṇavatoḥ suvarṇavatsu

Adverb -suvarṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria