Declension table of suvarṇavarṇa

Deva

NeuterSingularDualPlural
Nominativesuvarṇavarṇam suvarṇavarṇe suvarṇavarṇāni
Vocativesuvarṇavarṇa suvarṇavarṇe suvarṇavarṇāni
Accusativesuvarṇavarṇam suvarṇavarṇe suvarṇavarṇāni
Instrumentalsuvarṇavarṇena suvarṇavarṇābhyām suvarṇavarṇaiḥ
Dativesuvarṇavarṇāya suvarṇavarṇābhyām suvarṇavarṇebhyaḥ
Ablativesuvarṇavarṇāt suvarṇavarṇābhyām suvarṇavarṇebhyaḥ
Genitivesuvarṇavarṇasya suvarṇavarṇayoḥ suvarṇavarṇānām
Locativesuvarṇavarṇe suvarṇavarṇayoḥ suvarṇavarṇeṣu

Compound suvarṇavarṇa -

Adverb -suvarṇavarṇam -suvarṇavarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria