सुबन्तावली ?सुवर्णसिद्ध

Roma

पुमान्एकद्विबहु
प्रथमासुवर्णसिद्धः सुवर्णसिद्धौ सुवर्णसिद्धाः
सम्बोधनम्सुवर्णसिद्ध सुवर्णसिद्धौ सुवर्णसिद्धाः
द्वितीयासुवर्णसिद्धम् सुवर्णसिद्धौ सुवर्णसिद्धान्
तृतीयासुवर्णसिद्धेन सुवर्णसिद्धाभ्याम् सुवर्णसिद्धैः सुवर्णसिद्धेभिः
चतुर्थीसुवर्णसिद्धाय सुवर्णसिद्धाभ्याम् सुवर्णसिद्धेभ्यः
पञ्चमीसुवर्णसिद्धात् सुवर्णसिद्धाभ्याम् सुवर्णसिद्धेभ्यः
षष्ठीसुवर्णसिद्धस्य सुवर्णसिद्धयोः सुवर्णसिद्धानाम्
सप्तमीसुवर्णसिद्धे सुवर्णसिद्धयोः सुवर्णसिद्धेषु

समास सुवर्णसिद्ध

अव्यय ॰सुवर्णसिद्धम् ॰सुवर्णसिद्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria