सुबन्तावली ?सुवर्णरत्नाकरच्छत्त्रकेतु

Roma

पुमान्एकद्विबहु
प्रथमासुवर्णरत्नाकरच्छत्त्रकेतुः सुवर्णरत्नाकरच्छत्त्रकेतू सुवर्णरत्नाकरच्छत्त्रकेतवः
सम्बोधनम्सुवर्णरत्नाकरच्छत्त्रकेतो सुवर्णरत्नाकरच्छत्त्रकेतू सुवर्णरत्नाकरच्छत्त्रकेतवः
द्वितीयासुवर्णरत्नाकरच्छत्त्रकेतुम् सुवर्णरत्नाकरच्छत्त्रकेतू सुवर्णरत्नाकरच्छत्त्रकेतून्
तृतीयासुवर्णरत्नाकरच्छत्त्रकेतुना सुवर्णरत्नाकरच्छत्त्रकेतुभ्याम् सुवर्णरत्नाकरच्छत्त्रकेतुभिः
चतुर्थीसुवर्णरत्नाकरच्छत्त्रकेतवे सुवर्णरत्नाकरच्छत्त्रकेतुभ्याम् सुवर्णरत्नाकरच्छत्त्रकेतुभ्यः
पञ्चमीसुवर्णरत्नाकरच्छत्त्रकेतोः सुवर्णरत्नाकरच्छत्त्रकेतुभ्याम् सुवर्णरत्नाकरच्छत्त्रकेतुभ्यः
षष्ठीसुवर्णरत्नाकरच्छत्त्रकेतोः सुवर्णरत्नाकरच्छत्त्रकेत्वोः सुवर्णरत्नाकरच्छत्त्रकेतूनाम्
सप्तमीसुवर्णरत्नाकरच्छत्त्रकेतौ सुवर्णरत्नाकरच्छत्त्रकेत्वोः सुवर्णरत्नाकरच्छत्त्रकेतुषु

समास सुवर्णरत्नाकरच्छत्त्रकेतु

अव्यय ॰सुवर्णरत्नाकरच्छत्त्रकेतु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria