सुबन्तावली ?सुवर्णरजता

Roma

स्त्रीएकद्विबहु
प्रथमासुवर्णरजता सुवर्णरजते सुवर्णरजताः
सम्बोधनम्सुवर्णरजते सुवर्णरजते सुवर्णरजताः
द्वितीयासुवर्णरजताम् सुवर्णरजते सुवर्णरजताः
तृतीयासुवर्णरजतया सुवर्णरजताभ्याम् सुवर्णरजताभिः
चतुर्थीसुवर्णरजतायै सुवर्णरजताभ्याम् सुवर्णरजताभ्यः
पञ्चमीसुवर्णरजतायाः सुवर्णरजताभ्याम् सुवर्णरजताभ्यः
षष्ठीसुवर्णरजतायाः सुवर्णरजतयोः सुवर्णरजतानाम्
सप्तमीसुवर्णरजतायाम् सुवर्णरजतयोः सुवर्णरजतासु

अव्यय ॰सुवर्णरजतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria