Declension table of suvarṇapura

Deva

NeuterSingularDualPlural
Nominativesuvarṇapuram suvarṇapure suvarṇapurāṇi
Vocativesuvarṇapura suvarṇapure suvarṇapurāṇi
Accusativesuvarṇapuram suvarṇapure suvarṇapurāṇi
Instrumentalsuvarṇapureṇa suvarṇapurābhyām suvarṇapuraiḥ
Dativesuvarṇapurāya suvarṇapurābhyām suvarṇapurebhyaḥ
Ablativesuvarṇapurāt suvarṇapurābhyām suvarṇapurebhyaḥ
Genitivesuvarṇapurasya suvarṇapurayoḥ suvarṇapurāṇām
Locativesuvarṇapure suvarṇapurayoḥ suvarṇapureṣu

Compound suvarṇapura -

Adverb -suvarṇapuram -suvarṇapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria