Declension table of ?suvarṇapuṣpitā

Deva

FeminineSingularDualPlural
Nominativesuvarṇapuṣpitā suvarṇapuṣpite suvarṇapuṣpitāḥ
Vocativesuvarṇapuṣpite suvarṇapuṣpite suvarṇapuṣpitāḥ
Accusativesuvarṇapuṣpitām suvarṇapuṣpite suvarṇapuṣpitāḥ
Instrumentalsuvarṇapuṣpitayā suvarṇapuṣpitābhyām suvarṇapuṣpitābhiḥ
Dativesuvarṇapuṣpitāyai suvarṇapuṣpitābhyām suvarṇapuṣpitābhyaḥ
Ablativesuvarṇapuṣpitāyāḥ suvarṇapuṣpitābhyām suvarṇapuṣpitābhyaḥ
Genitivesuvarṇapuṣpitāyāḥ suvarṇapuṣpitayoḥ suvarṇapuṣpitānām
Locativesuvarṇapuṣpitāyām suvarṇapuṣpitayoḥ suvarṇapuṣpitāsu

Adverb -suvarṇapuṣpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria