Declension table of ?suvarṇapuṣpita

Deva

NeuterSingularDualPlural
Nominativesuvarṇapuṣpitam suvarṇapuṣpite suvarṇapuṣpitāni
Vocativesuvarṇapuṣpita suvarṇapuṣpite suvarṇapuṣpitāni
Accusativesuvarṇapuṣpitam suvarṇapuṣpite suvarṇapuṣpitāni
Instrumentalsuvarṇapuṣpitena suvarṇapuṣpitābhyām suvarṇapuṣpitaiḥ
Dativesuvarṇapuṣpitāya suvarṇapuṣpitābhyām suvarṇapuṣpitebhyaḥ
Ablativesuvarṇapuṣpitāt suvarṇapuṣpitābhyām suvarṇapuṣpitebhyaḥ
Genitivesuvarṇapuṣpitasya suvarṇapuṣpitayoḥ suvarṇapuṣpitānām
Locativesuvarṇapuṣpite suvarṇapuṣpitayoḥ suvarṇapuṣpiteṣu

Compound suvarṇapuṣpita -

Adverb -suvarṇapuṣpitam -suvarṇapuṣpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria