Declension table of ?suvarṇaprasava

Deva

NeuterSingularDualPlural
Nominativesuvarṇaprasavam suvarṇaprasave suvarṇaprasavāni
Vocativesuvarṇaprasava suvarṇaprasave suvarṇaprasavāni
Accusativesuvarṇaprasavam suvarṇaprasave suvarṇaprasavāni
Instrumentalsuvarṇaprasavena suvarṇaprasavābhyām suvarṇaprasavaiḥ
Dativesuvarṇaprasavāya suvarṇaprasavābhyām suvarṇaprasavebhyaḥ
Ablativesuvarṇaprasavāt suvarṇaprasavābhyām suvarṇaprasavebhyaḥ
Genitivesuvarṇaprasavasya suvarṇaprasavayoḥ suvarṇaprasavānām
Locativesuvarṇaprasave suvarṇaprasavayoḥ suvarṇaprasaveṣu

Compound suvarṇaprasava -

Adverb -suvarṇaprasavam -suvarṇaprasavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria