Declension table of ?suvarṇapakṣā

Deva

FeminineSingularDualPlural
Nominativesuvarṇapakṣā suvarṇapakṣe suvarṇapakṣāḥ
Vocativesuvarṇapakṣe suvarṇapakṣe suvarṇapakṣāḥ
Accusativesuvarṇapakṣām suvarṇapakṣe suvarṇapakṣāḥ
Instrumentalsuvarṇapakṣayā suvarṇapakṣābhyām suvarṇapakṣābhiḥ
Dativesuvarṇapakṣāyai suvarṇapakṣābhyām suvarṇapakṣābhyaḥ
Ablativesuvarṇapakṣāyāḥ suvarṇapakṣābhyām suvarṇapakṣābhyaḥ
Genitivesuvarṇapakṣāyāḥ suvarṇapakṣayoḥ suvarṇapakṣāṇām
Locativesuvarṇapakṣāyām suvarṇapakṣayoḥ suvarṇapakṣāsu

Adverb -suvarṇapakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria