Declension table of ?suvarṇapakṣa

Deva

MasculineSingularDualPlural
Nominativesuvarṇapakṣaḥ suvarṇapakṣau suvarṇapakṣāḥ
Vocativesuvarṇapakṣa suvarṇapakṣau suvarṇapakṣāḥ
Accusativesuvarṇapakṣam suvarṇapakṣau suvarṇapakṣān
Instrumentalsuvarṇapakṣeṇa suvarṇapakṣābhyām suvarṇapakṣaiḥ suvarṇapakṣebhiḥ
Dativesuvarṇapakṣāya suvarṇapakṣābhyām suvarṇapakṣebhyaḥ
Ablativesuvarṇapakṣāt suvarṇapakṣābhyām suvarṇapakṣebhyaḥ
Genitivesuvarṇapakṣasya suvarṇapakṣayoḥ suvarṇapakṣāṇām
Locativesuvarṇapakṣe suvarṇapakṣayoḥ suvarṇapakṣeṣu

Compound suvarṇapakṣa -

Adverb -suvarṇapakṣam -suvarṇapakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria