Declension table of ?suvarṇapadmadāna

Deva

NeuterSingularDualPlural
Nominativesuvarṇapadmadānam suvarṇapadmadāne suvarṇapadmadānāni
Vocativesuvarṇapadmadāna suvarṇapadmadāne suvarṇapadmadānāni
Accusativesuvarṇapadmadānam suvarṇapadmadāne suvarṇapadmadānāni
Instrumentalsuvarṇapadmadānena suvarṇapadmadānābhyām suvarṇapadmadānaiḥ
Dativesuvarṇapadmadānāya suvarṇapadmadānābhyām suvarṇapadmadānebhyaḥ
Ablativesuvarṇapadmadānāt suvarṇapadmadānābhyām suvarṇapadmadānebhyaḥ
Genitivesuvarṇapadmadānasya suvarṇapadmadānayoḥ suvarṇapadmadānānām
Locativesuvarṇapadmadāne suvarṇapadmadānayoḥ suvarṇapadmadāneṣu

Compound suvarṇapadmadāna -

Adverb -suvarṇapadmadānam -suvarṇapadmadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria