Declension table of ?suvarṇanābha

Deva

MasculineSingularDualPlural
Nominativesuvarṇanābhaḥ suvarṇanābhau suvarṇanābhāḥ
Vocativesuvarṇanābha suvarṇanābhau suvarṇanābhāḥ
Accusativesuvarṇanābham suvarṇanābhau suvarṇanābhān
Instrumentalsuvarṇanābhena suvarṇanābhābhyām suvarṇanābhaiḥ suvarṇanābhebhiḥ
Dativesuvarṇanābhāya suvarṇanābhābhyām suvarṇanābhebhyaḥ
Ablativesuvarṇanābhāt suvarṇanābhābhyām suvarṇanābhebhyaḥ
Genitivesuvarṇanābhasya suvarṇanābhayoḥ suvarṇanābhānām
Locativesuvarṇanābhe suvarṇanābhayoḥ suvarṇanābheṣu

Compound suvarṇanābha -

Adverb -suvarṇanābham -suvarṇanābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria