Declension table of suvarṇakaraṇī

Deva

FeminineSingularDualPlural
Nominativesuvarṇakaraṇī suvarṇakaraṇyau suvarṇakaraṇyaḥ
Vocativesuvarṇakaraṇi suvarṇakaraṇyau suvarṇakaraṇyaḥ
Accusativesuvarṇakaraṇīm suvarṇakaraṇyau suvarṇakaraṇīḥ
Instrumentalsuvarṇakaraṇyā suvarṇakaraṇībhyām suvarṇakaraṇībhiḥ
Dativesuvarṇakaraṇyai suvarṇakaraṇībhyām suvarṇakaraṇībhyaḥ
Ablativesuvarṇakaraṇyāḥ suvarṇakaraṇībhyām suvarṇakaraṇībhyaḥ
Genitivesuvarṇakaraṇyāḥ suvarṇakaraṇyoḥ suvarṇakaraṇīnām
Locativesuvarṇakaraṇyām suvarṇakaraṇyoḥ suvarṇakaraṇīṣu

Compound suvarṇakaraṇi - suvarṇakaraṇī -

Adverb -suvarṇakaraṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria