सुबन्तावली ?सुवर्णकक्ष्या

Roma

स्त्रीएकद्विबहु
प्रथमासुवर्णकक्ष्या सुवर्णकक्ष्ये सुवर्णकक्ष्याः
सम्बोधनम्सुवर्णकक्ष्ये सुवर्णकक्ष्ये सुवर्णकक्ष्याः
द्वितीयासुवर्णकक्ष्याम् सुवर्णकक्ष्ये सुवर्णकक्ष्याः
तृतीयासुवर्णकक्ष्यया सुवर्णकक्ष्याभ्याम् सुवर्णकक्ष्याभिः
चतुर्थीसुवर्णकक्ष्यायै सुवर्णकक्ष्याभ्याम् सुवर्णकक्ष्याभ्यः
पञ्चमीसुवर्णकक्ष्यायाः सुवर्णकक्ष्याभ्याम् सुवर्णकक्ष्याभ्यः
षष्ठीसुवर्णकक्ष्यायाः सुवर्णकक्ष्ययोः सुवर्णकक्ष्याणाम्
सप्तमीसुवर्णकक्ष्यायाम् सुवर्णकक्ष्ययोः सुवर्णकक्ष्यासु

अव्यय ॰सुवर्णकक्ष्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria