सुबन्तावली ?सुवर्णकक्ष्याRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | सुवर्णकक्ष्या | सुवर्णकक्ष्ये | सुवर्णकक्ष्याः |
सम्बोधनम् | सुवर्णकक्ष्ये | सुवर्णकक्ष्ये | सुवर्णकक्ष्याः |
द्वितीया | सुवर्णकक्ष्याम् | सुवर्णकक्ष्ये | सुवर्णकक्ष्याः |
तृतीया | सुवर्णकक्ष्यया | सुवर्णकक्ष्याभ्याम् | सुवर्णकक्ष्याभिः |
चतुर्थी | सुवर्णकक्ष्यायै | सुवर्णकक्ष्याभ्याम् | सुवर्णकक्ष्याभ्यः |
पञ्चमी | सुवर्णकक्ष्यायाः | सुवर्णकक्ष्याभ्याम् | सुवर्णकक्ष्याभ्यः |
षष्ठी | सुवर्णकक्ष्यायाः | सुवर्णकक्ष्ययोः | सुवर्णकक्ष्याणाम् |
सप्तमी | सुवर्णकक्ष्यायाम् | सुवर्णकक्ष्ययोः | सुवर्णकक्ष्यासु |