सुबन्तावली ?सुवर्णकक्ष्यRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | सुवर्णकक्ष्यः | सुवर्णकक्ष्यौ | सुवर्णकक्ष्याः |
सम्बोधनम् | सुवर्णकक्ष्य | सुवर्णकक्ष्यौ | सुवर्णकक्ष्याः |
द्वितीया | सुवर्णकक्ष्यम् | सुवर्णकक्ष्यौ | सुवर्णकक्ष्यान् |
तृतीया | सुवर्णकक्ष्येण | सुवर्णकक्ष्याभ्याम् | सुवर्णकक्ष्यैः सुवर्णकक्ष्येभिः |
चतुर्थी | सुवर्णकक्ष्याय | सुवर्णकक्ष्याभ्याम् | सुवर्णकक्ष्येभ्यः |
पञ्चमी | सुवर्णकक्ष्यात् | सुवर्णकक्ष्याभ्याम् | सुवर्णकक्ष्येभ्यः |
षष्ठी | सुवर्णकक्ष्यस्य | सुवर्णकक्ष्ययोः | सुवर्णकक्ष्याणाम् |
सप्तमी | सुवर्णकक्ष्ये | सुवर्णकक्ष्ययोः | सुवर्णकक्ष्येषु |