Declension table of ?suvarṇakāra

Deva

MasculineSingularDualPlural
Nominativesuvarṇakāraḥ suvarṇakārau suvarṇakārāḥ
Vocativesuvarṇakāra suvarṇakārau suvarṇakārāḥ
Accusativesuvarṇakāram suvarṇakārau suvarṇakārān
Instrumentalsuvarṇakāreṇa suvarṇakārābhyām suvarṇakāraiḥ suvarṇakārebhiḥ
Dativesuvarṇakārāya suvarṇakārābhyām suvarṇakārebhyaḥ
Ablativesuvarṇakārāt suvarṇakārābhyām suvarṇakārebhyaḥ
Genitivesuvarṇakārasya suvarṇakārayoḥ suvarṇakārāṇām
Locativesuvarṇakāre suvarṇakārayoḥ suvarṇakāreṣu

Compound suvarṇakāra -

Adverb -suvarṇakāram -suvarṇakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria