Declension table of suvarṇakāla

Deva

MasculineSingularDualPlural
Nominativesuvarṇakālaḥ suvarṇakālau suvarṇakālāḥ
Vocativesuvarṇakāla suvarṇakālau suvarṇakālāḥ
Accusativesuvarṇakālam suvarṇakālau suvarṇakālān
Instrumentalsuvarṇakālena suvarṇakālābhyām suvarṇakālaiḥ suvarṇakālebhiḥ
Dativesuvarṇakālāya suvarṇakālābhyām suvarṇakālebhyaḥ
Ablativesuvarṇakālāt suvarṇakālābhyām suvarṇakālebhyaḥ
Genitivesuvarṇakālasya suvarṇakālayoḥ suvarṇakālānām
Locativesuvarṇakāle suvarṇakālayoḥ suvarṇakāleṣu

Compound suvarṇakāla -

Adverb -suvarṇakālam -suvarṇakālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria