Declension table of suvarṇaka

Deva

MasculineSingularDualPlural
Nominativesuvarṇakaḥ suvarṇakau suvarṇakāḥ
Vocativesuvarṇaka suvarṇakau suvarṇakāḥ
Accusativesuvarṇakam suvarṇakau suvarṇakān
Instrumentalsuvarṇakena suvarṇakābhyām suvarṇakaiḥ suvarṇakebhiḥ
Dativesuvarṇakāya suvarṇakābhyām suvarṇakebhyaḥ
Ablativesuvarṇakāt suvarṇakābhyām suvarṇakebhyaḥ
Genitivesuvarṇakasya suvarṇakayoḥ suvarṇakānām
Locativesuvarṇake suvarṇakayoḥ suvarṇakeṣu

Compound suvarṇaka -

Adverb -suvarṇakam -suvarṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria