सुबन्तावली ?सुवर्णकटक

Roma

नपुंसकम्एकद्विबहु
प्रथमासुवर्णकटकम् सुवर्णकटके सुवर्णकटकानि
सम्बोधनम्सुवर्णकटक सुवर्णकटके सुवर्णकटकानि
द्वितीयासुवर्णकटकम् सुवर्णकटके सुवर्णकटकानि
तृतीयासुवर्णकटकेन सुवर्णकटकाभ्याम् सुवर्णकटकैः
चतुर्थीसुवर्णकटकाय सुवर्णकटकाभ्याम् सुवर्णकटकेभ्यः
पञ्चमीसुवर्णकटकात् सुवर्णकटकाभ्याम् सुवर्णकटकेभ्यः
षष्ठीसुवर्णकटकस्य सुवर्णकटकयोः सुवर्णकटकानाम्
सप्तमीसुवर्णकटके सुवर्णकटकयोः सुवर्णकटकेषु

समास सुवर्णकटक

अव्यय ॰सुवर्णकटकम् ॰सुवर्णकटकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria