सुबन्तावली ?सुवर्णकणगुग्गुलु

Roma

पुमान्एकद्विबहु
प्रथमासुवर्णकणगुग्गुलुः सुवर्णकणगुग्गुलू सुवर्णकणगुग्गुलवः
सम्बोधनम्सुवर्णकणगुग्गुलो सुवर्णकणगुग्गुलू सुवर्णकणगुग्गुलवः
द्वितीयासुवर्णकणगुग्गुलुम् सुवर्णकणगुग्गुलू सुवर्णकणगुग्गुलून्
तृतीयासुवर्णकणगुग्गुलुना सुवर्णकणगुग्गुलुभ्याम् सुवर्णकणगुग्गुलुभिः
चतुर्थीसुवर्णकणगुग्गुलवे सुवर्णकणगुग्गुलुभ्याम् सुवर्णकणगुग्गुलुभ्यः
पञ्चमीसुवर्णकणगुग्गुलोः सुवर्णकणगुग्गुलुभ्याम् सुवर्णकणगुग्गुलुभ्यः
षष्ठीसुवर्णकणगुग्गुलोः सुवर्णकणगुग्गुल्वोः सुवर्णकणगुग्गुलूनाम्
सप्तमीसुवर्णकणगुग्गुलौ सुवर्णकणगुग्गुल्वोः सुवर्णकणगुग्गुलुषु

समास सुवर्णकणगुग्गुलु

अव्यय ॰सुवर्णकणगुग्गुलु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria