Declension table of ?suvarṇakaṇa

Deva

MasculineSingularDualPlural
Nominativesuvarṇakaṇaḥ suvarṇakaṇau suvarṇakaṇāḥ
Vocativesuvarṇakaṇa suvarṇakaṇau suvarṇakaṇāḥ
Accusativesuvarṇakaṇam suvarṇakaṇau suvarṇakaṇān
Instrumentalsuvarṇakaṇena suvarṇakaṇābhyām suvarṇakaṇaiḥ suvarṇakaṇebhiḥ
Dativesuvarṇakaṇāya suvarṇakaṇābhyām suvarṇakaṇebhyaḥ
Ablativesuvarṇakaṇāt suvarṇakaṇābhyām suvarṇakaṇebhyaḥ
Genitivesuvarṇakaṇasya suvarṇakaṇayoḥ suvarṇakaṇānām
Locativesuvarṇakaṇe suvarṇakaṇayoḥ suvarṇakaṇeṣu

Compound suvarṇakaṇa -

Adverb -suvarṇakaṇam -suvarṇakaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria