सुबन्तावली ?सुवर्णज्योतिस्

Roma

पुमान्एकद्विबहु
प्रथमासुवर्णज्योतिः सुवर्णज्योतिषौ सुवर्णज्योतिषः
सम्बोधनम्सुवर्णज्योतिः सुवर्णज्योतिषौ सुवर्णज्योतिषः
द्वितीयासुवर्णज्योतिषम् सुवर्णज्योतिषौ सुवर्णज्योतिषः
तृतीयासुवर्णज्योतिषा सुवर्णज्योतिर्भ्याम् सुवर्णज्योतिर्भिः
चतुर्थीसुवर्णज्योतिषे सुवर्णज्योतिर्भ्याम् सुवर्णज्योतिर्भ्यः
पञ्चमीसुवर्णज्योतिषः सुवर्णज्योतिर्भ्याम् सुवर्णज्योतिर्भ्यः
षष्ठीसुवर्णज्योतिषः सुवर्णज्योतिषोः सुवर्णज्योतिषाम्
सप्तमीसुवर्णज्योतिषि सुवर्णज्योतिषोः सुवर्णज्योतिःषु

समास सुवर्णज्योतिस्

अव्यय ॰सुवर्णज्योतिस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria