Declension table of ?suvarṇacaurikā

Deva

FeminineSingularDualPlural
Nominativesuvarṇacaurikā suvarṇacaurike suvarṇacaurikāḥ
Vocativesuvarṇacaurike suvarṇacaurike suvarṇacaurikāḥ
Accusativesuvarṇacaurikām suvarṇacaurike suvarṇacaurikāḥ
Instrumentalsuvarṇacaurikayā suvarṇacaurikābhyām suvarṇacaurikābhiḥ
Dativesuvarṇacaurikāyai suvarṇacaurikābhyām suvarṇacaurikābhyaḥ
Ablativesuvarṇacaurikāyāḥ suvarṇacaurikābhyām suvarṇacaurikābhyaḥ
Genitivesuvarṇacaurikāyāḥ suvarṇacaurikayoḥ suvarṇacaurikāṇām
Locativesuvarṇacaurikāyām suvarṇacaurikayoḥ suvarṇacaurikāsu

Adverb -suvarṇacaurikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria