Declension table of ?suvarṇabhū

Deva

FeminineSingularDualPlural
Nominativesuvarṇabhūḥ suvarṇabhuvau suvarṇabhuvaḥ
Vocativesuvarṇabhūḥ suvarṇabhu suvarṇabhuvau suvarṇabhuvaḥ
Accusativesuvarṇabhuvam suvarṇabhuvau suvarṇabhuvaḥ
Instrumentalsuvarṇabhuvā suvarṇabhūbhyām suvarṇabhūbhiḥ
Dativesuvarṇabhuvai suvarṇabhuve suvarṇabhūbhyām suvarṇabhūbhyaḥ
Ablativesuvarṇabhuvāḥ suvarṇabhuvaḥ suvarṇabhūbhyām suvarṇabhūbhyaḥ
Genitivesuvarṇabhuvāḥ suvarṇabhuvaḥ suvarṇabhuvoḥ suvarṇabhūnām suvarṇabhuvām
Locativesuvarṇabhuvi suvarṇabhuvām suvarṇabhuvoḥ suvarṇabhūṣu

Compound suvarṇabhū -

Adverb -suvarṇabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria