Declension table of ?suvarṇabhāṇḍaka

Deva

NeuterSingularDualPlural
Nominativesuvarṇabhāṇḍakam suvarṇabhāṇḍake suvarṇabhāṇḍakāni
Vocativesuvarṇabhāṇḍaka suvarṇabhāṇḍake suvarṇabhāṇḍakāni
Accusativesuvarṇabhāṇḍakam suvarṇabhāṇḍake suvarṇabhāṇḍakāni
Instrumentalsuvarṇabhāṇḍakena suvarṇabhāṇḍakābhyām suvarṇabhāṇḍakaiḥ
Dativesuvarṇabhāṇḍakāya suvarṇabhāṇḍakābhyām suvarṇabhāṇḍakebhyaḥ
Ablativesuvarṇabhāṇḍakāt suvarṇabhāṇḍakābhyām suvarṇabhāṇḍakebhyaḥ
Genitivesuvarṇabhāṇḍakasya suvarṇabhāṇḍakayoḥ suvarṇabhāṇḍakānām
Locativesuvarṇabhāṇḍake suvarṇabhāṇḍakayoḥ suvarṇabhāṇḍakeṣu

Compound suvarṇabhāṇḍaka -

Adverb -suvarṇabhāṇḍakam -suvarṇabhāṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria