Declension table of ?suvarṇaṣṭhīvi

Deva

MasculineSingularDualPlural
Nominativesuvarṇaṣṭhīviḥ suvarṇaṣṭhīvī suvarṇaṣṭhīvayaḥ
Vocativesuvarṇaṣṭhīve suvarṇaṣṭhīvī suvarṇaṣṭhīvayaḥ
Accusativesuvarṇaṣṭhīvim suvarṇaṣṭhīvī suvarṇaṣṭhīvīn
Instrumentalsuvarṇaṣṭhīvinā suvarṇaṣṭhīvibhyām suvarṇaṣṭhīvibhiḥ
Dativesuvarṇaṣṭhīvaye suvarṇaṣṭhīvibhyām suvarṇaṣṭhīvibhyaḥ
Ablativesuvarṇaṣṭhīveḥ suvarṇaṣṭhīvibhyām suvarṇaṣṭhīvibhyaḥ
Genitivesuvarṇaṣṭhīveḥ suvarṇaṣṭhīvyoḥ suvarṇaṣṭhīvīnām
Locativesuvarṇaṣṭhīvau suvarṇaṣṭhīvyoḥ suvarṇaṣṭhīviṣu

Compound suvarṇaṣṭhīvi -

Adverb -suvarṇaṣṭhīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria