Declension table of ?suvadanā

Deva

FeminineSingularDualPlural
Nominativesuvadanā suvadane suvadanāḥ
Vocativesuvadane suvadane suvadanāḥ
Accusativesuvadanām suvadane suvadanāḥ
Instrumentalsuvadanayā suvadanābhyām suvadanābhiḥ
Dativesuvadanāyai suvadanābhyām suvadanābhyaḥ
Ablativesuvadanāyāḥ suvadanābhyām suvadanābhyaḥ
Genitivesuvadanāyāḥ suvadanayoḥ suvadanānām
Locativesuvadanāyām suvadanayoḥ suvadanāsu

Adverb -suvadanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria