Declension table of ?suvāstuka

Deva

MasculineSingularDualPlural
Nominativesuvāstukaḥ suvāstukau suvāstukāḥ
Vocativesuvāstuka suvāstukau suvāstukāḥ
Accusativesuvāstukam suvāstukau suvāstukān
Instrumentalsuvāstukena suvāstukābhyām suvāstukaiḥ suvāstukebhiḥ
Dativesuvāstukāya suvāstukābhyām suvāstukebhyaḥ
Ablativesuvāstukāt suvāstukābhyām suvāstukebhyaḥ
Genitivesuvāstukasya suvāstukayoḥ suvāstukānām
Locativesuvāstuke suvāstukayoḥ suvāstukeṣu

Compound suvāstuka -

Adverb -suvāstukam -suvāstukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria