Declension table of suvāstu

Deva

MasculineSingularDualPlural
Nominativesuvāstuḥ suvāstū suvāstavaḥ
Vocativesuvāsto suvāstū suvāstavaḥ
Accusativesuvāstum suvāstū suvāstūn
Instrumentalsuvāstunā suvāstubhyām suvāstubhiḥ
Dativesuvāstave suvāstubhyām suvāstubhyaḥ
Ablativesuvāstoḥ suvāstubhyām suvāstubhyaḥ
Genitivesuvāstoḥ suvāstvoḥ suvāstūnām
Locativesuvāstau suvāstvoḥ suvāstuṣu

Compound suvāstu -

Adverb -suvāstu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria