Declension table of suvāsakumāra

Deva

MasculineSingularDualPlural
Nominativesuvāsakumāraḥ suvāsakumārau suvāsakumārāḥ
Vocativesuvāsakumāra suvāsakumārau suvāsakumārāḥ
Accusativesuvāsakumāram suvāsakumārau suvāsakumārān
Instrumentalsuvāsakumāreṇa suvāsakumārābhyām suvāsakumāraiḥ suvāsakumārebhiḥ
Dativesuvāsakumārāya suvāsakumārābhyām suvāsakumārebhyaḥ
Ablativesuvāsakumārāt suvāsakumārābhyām suvāsakumārebhyaḥ
Genitivesuvāsakumārasya suvāsakumārayoḥ suvāsakumārāṇām
Locativesuvāsakumāre suvāsakumārayoḥ suvāsakumāreṣu

Compound suvāsakumāra -

Adverb -suvāsakumāram -suvāsakumārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria