Declension table of ?suvāgmin

Deva

NeuterSingularDualPlural
Nominativesuvāgmi suvāgminī suvāgmīni
Vocativesuvāgmin suvāgmi suvāgminī suvāgmīni
Accusativesuvāgmi suvāgminī suvāgmīni
Instrumentalsuvāgminā suvāgmibhyām suvāgmibhiḥ
Dativesuvāgmine suvāgmibhyām suvāgmibhyaḥ
Ablativesuvāgminaḥ suvāgmibhyām suvāgmibhyaḥ
Genitivesuvāgminaḥ suvāgminoḥ suvāgminām
Locativesuvāgmini suvāgminoḥ suvāgmiṣu

Compound suvāgmi -

Adverb -suvāgmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria