Declension table of suvṛttā

Deva

FeminineSingularDualPlural
Nominativesuvṛttā suvṛtte suvṛttāḥ
Vocativesuvṛtte suvṛtte suvṛttāḥ
Accusativesuvṛttām suvṛtte suvṛttāḥ
Instrumentalsuvṛttayā suvṛttābhyām suvṛttābhiḥ
Dativesuvṛttāyai suvṛttābhyām suvṛttābhyaḥ
Ablativesuvṛttāyāḥ suvṛttābhyām suvṛttābhyaḥ
Genitivesuvṛttāyāḥ suvṛttayoḥ suvṛttānām
Locativesuvṛttāyām suvṛttayoḥ suvṛttāsu

Adverb -suvṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria