Declension table of suvṛtta

Deva

NeuterSingularDualPlural
Nominativesuvṛttam suvṛtte suvṛttāni
Vocativesuvṛtta suvṛtte suvṛttāni
Accusativesuvṛttam suvṛtte suvṛttāni
Instrumentalsuvṛttena suvṛttābhyām suvṛttaiḥ
Dativesuvṛttāya suvṛttābhyām suvṛttebhyaḥ
Ablativesuvṛttāt suvṛttābhyām suvṛttebhyaḥ
Genitivesuvṛttasya suvṛttayoḥ suvṛttānām
Locativesuvṛtte suvṛttayoḥ suvṛtteṣu

Compound suvṛtta -

Adverb -suvṛttam -suvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria