Declension table of suvṛtta

Deva

MasculineSingularDualPlural
Nominativesuvṛttaḥ suvṛttau suvṛttāḥ
Vocativesuvṛtta suvṛttau suvṛttāḥ
Accusativesuvṛttam suvṛttau suvṛttān
Instrumentalsuvṛttena suvṛttābhyām suvṛttaiḥ suvṛttebhiḥ
Dativesuvṛttāya suvṛttābhyām suvṛttebhyaḥ
Ablativesuvṛttāt suvṛttābhyām suvṛttebhyaḥ
Genitivesuvṛttasya suvṛttayoḥ suvṛttānām
Locativesuvṛtte suvṛttayoḥ suvṛtteṣu

Compound suvṛtta -

Adverb -suvṛttam -suvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria