Declension table of sūtyāśauca

Deva

NeuterSingularDualPlural
Nominativesūtyāśaucam sūtyāśauce sūtyāśaucāni
Vocativesūtyāśauca sūtyāśauce sūtyāśaucāni
Accusativesūtyāśaucam sūtyāśauce sūtyāśaucāni
Instrumentalsūtyāśaucena sūtyāśaucābhyām sūtyāśaucaiḥ
Dativesūtyāśaucāya sūtyāśaucābhyām sūtyāśaucebhyaḥ
Ablativesūtyāśaucāt sūtyāśaucābhyām sūtyāśaucebhyaḥ
Genitivesūtyāśaucasya sūtyāśaucayoḥ sūtyāśaucānām
Locativesūtyāśauce sūtyāśaucayoḥ sūtyāśauceṣu

Compound sūtyāśauca -

Adverb -sūtyāśaucam -sūtyāśaucāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria