Declension table of ?sūtryamāṇa

Deva

NeuterSingularDualPlural
Nominativesūtryamāṇam sūtryamāṇe sūtryamāṇāni
Vocativesūtryamāṇa sūtryamāṇe sūtryamāṇāni
Accusativesūtryamāṇam sūtryamāṇe sūtryamāṇāni
Instrumentalsūtryamāṇena sūtryamāṇābhyām sūtryamāṇaiḥ
Dativesūtryamāṇāya sūtryamāṇābhyām sūtryamāṇebhyaḥ
Ablativesūtryamāṇāt sūtryamāṇābhyām sūtryamāṇebhyaḥ
Genitivesūtryamāṇasya sūtryamāṇayoḥ sūtryamāṇānām
Locativesūtryamāṇe sūtryamāṇayoḥ sūtryamāṇeṣu

Compound sūtryamāṇa -

Adverb -sūtryamāṇam -sūtryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria