Declension table of ?sūtrya

Deva

NeuterSingularDualPlural
Nominativesūtryam sūtrye sūtryāṇi
Vocativesūtrya sūtrye sūtryāṇi
Accusativesūtryam sūtrye sūtryāṇi
Instrumentalsūtryeṇa sūtryābhyām sūtryaiḥ
Dativesūtryāya sūtryābhyām sūtryebhyaḥ
Ablativesūtryāt sūtryābhyām sūtryebhyaḥ
Genitivesūtryasya sūtryayoḥ sūtryāṇām
Locativesūtrye sūtryayoḥ sūtryeṣu

Compound sūtrya -

Adverb -sūtryam -sūtryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria